般若波罗蜜多心经 (梵文版)

般若波罗蜜多心经 (梵文版) 歌词

歌曲 般若波罗蜜多心经 (梵文版)
歌手 般禅梵唱妙音组
专辑 般若波罗蜜多心经(梵文版)
下载 Image LRC TXT
[00:40.27]
[00:54.15] Arya valokite svara bodhisattvo
[00:59.81] gambhirayam prajna paramitayam caryam
[01:03.66] caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
[01:16.97] Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam
[01:32.26] yad rupam sa sunyata ya sunyata tad rupam
[01:38.97] evam eva vedana samjna samskara vijnanani
[01:46.56] Iha Sariputra! sara dharmah sunyata laksana
[01:53.25] anutpanna aniruddha amala avimala no na na paripurnah
[02:02.72] tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam
[02:16.11] na caksuh srotra ghrana jihva kaya manamsi
[02:21.42] na rupa sabda gandha rasa sprastavya dharmah
[02:27.57] na caksur dhatur yavan na mano vijnana dhatuh
[02:34.23] na avidya na avidya ksayo yavan na jara maranam
[02:41.13] na jara marana ksayo na duhkha samudaya nirodha marga
[02:48.42] na jnanam na praptih na-apraptih tasmad apraptitvad
[02:54.67] bodhisattvanam prajna paramitam asritya viharaty
[03:00.30] acitta varanah citta varana nastitvad atrasto
[03:06.64] viparyasa atikranto nistha nirvanah
[03:13.22] tryadhva vya vasthitah sarva buddhah prajna paramitam
[03:19.91] asritya anuttaram samyak sambodhim abhi sambuddhah
[03:27.52] tasmaj jnatavyam prajna paramita maha mantro
[03:34.23] maha vidya mantro anuttara mantra asama sama mantrah
[03:41.85] sarva duhkha prasamanah satyam amithyatvat
[03:49.50] prajna paramitayam ukto mantrah
[03:53.32] tadyatha gate gate para gate parasan gate bodhi svaha
[04:03.40]
[04:35.22] Arya valokite svara bodhisattvo
[04:40.91] gambhirayam prajna paramitayam caryam
[04:44.76] caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
[04:58.12] Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam
[05:13.37] yad rupam sa sunyata ya sunyata tad rupam
[05:20.60] evam eva vedana samjna samskara vijnanani
[05:27.69] Iha Sariputra! sara dharmah sunyata laksana
[05:34.35] anutpanna aniruddha amala avimala no na na paripurnah
[05:43.87] tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam
[05:57.21] na caksuh srotra ghrana jihva kaya manamsi
[06:02.63] na rupa sabda gandha rasa sprastavya dharmah
[06:08.67] na caksur dhatur yavan na mano vijnana dhatuh
[06:15.32] na avidya na avidya ksayo yavan na jara maranam
[06:22.30] na jara marana ksayo na duhkha samudaya nirodha marga
[06:29.63] na jnanam na praptih na-apraptih tasmad apraptitvad
[06:35.77] bodhisattvanam prajna paramitam asritya viharaty
[06:41.10] acitta varanah citta varana nastitvad atrasto
[06:47.72] viparyasa atikranto nistha nirvanah
[06:54.37] tryadhva vya vasthitah sarva buddhah prajna paramitam
[07:01.40] asritya anuttaram samyak sambodhim abhi sambuddhah
[07:08.64] tasmaj jnatavyam prajna paramita maha mantro
[07:15.33] maha vidya mantro anuttara mantra asama sama mantrah
[07:22.99] sarva duhkha prasamanah satyam amithyatvat
[07:30.55] prajna paramitayam ukto mantrah
[07:34.41] tadyatha gate gate para gate parasan gate bodhi svaha
[07:45.13]
[08:16.41] Arya valokite svara bodhisattvo
[08:22.30] gambhirayam prajna paramitayam caryam
[08:25.87] caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
[08:39.20] Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam
[08:54.46] yad rupam sa sunyata ya sunyata tad rupam
[09:01.16] evam eva vedana samjna samskara vijnanani
[09:08.80] Iha Sariputra! sara dharmah sunyata laksana
[09:15.42] anutpanna aniruddha amala avimala no na na paripurnah
[09:25.10] tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam
[09:38.29] na caksuh srotra ghrana jihva kaya manamsi
[09:43.72] na rupa sabda gandha rasa sprastavya dharmah
[09:49.75] na caksur dhatur yavan na mano vijnana dhatuh
[09:56.54] na avidya na avidya ksayo yavan na jara maranam
[10:03.36] na jara marana ksayo na duhkha samudaya nirodha marga
[10:10.68] na jnanam na praptih na-apraptih tasmad apraptitvad
[10:16.91] bodhisattvanam prajna paramitam asritya viharaty
[10:22.17] acitta varanah citta varana nastitvad atrasto
[10:28.81] viparyasa atikranto nistha nirvanah
[10:35.48] tryadhva vya vasthitah sarva buddhah prajna paramitam
[10:42.13] asritya anuttaram samyak sambodhim abhi sambuddhah
[10:49.92] tasmaj jnatavyam prajna paramita maha mantro
[10:56.40] maha vidya mantro anuttara mantra asama sama mantrah
[11:04.40] sarva duhkha prasamanah satyam amithyatvat
[11:11.63] prajna paramitayam ukto mantrah
[11:15.52] tadyatha gate gate para gate parasan gate bodhi svaha
[11:26.89]
[11:57.48] Arya valokite svara bodhisattvo
[12:03.90] gambhirayam prajna paramitayam caryam
[12:07.00] caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
[12:20.32] Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam
[12:35.57] yad rupam sa sunyata ya sunyata tad rupam
[12:42.24] evam eva vedana samjna samskara vijnanani
[12:49.85] Iha Sariputra! sara dharmah sunyata laksana
[12:56.54] anutpanna aniruddha amala avimala no na na paripurnah
[13:06.70] tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam
[13:19.38] na caksuh srotra ghrana jihva kaya manamsi
[13:24.86] na rupa sabda gandha rasa sprastavya dharmah
[13:30.90] na caksur dhatur yavan na mano vijnana dhatuh
[13:37.45] na avidya na avidya ksayo yavan na jara maranam
[13:44.37] na jara marana ksayo na duhkha samudaya nirodha marga
[13:51.79] na jnanam na praptih na-apraptih tasmad apraptitvad
[13:57.97] bodhisattvanam prajna paramitam asritya viharaty
[14:03.24] acitta varanah citta varana nastitvad atrasto
[14:09.88] viparyasa atikranto nistha nirvanah
[14:16.59] tryadhva vya vasthitah sarva buddhah prajna paramitam
[14:23.33] asritya anuttaram samyak sambodhim abhi sambuddhah
[14:30.85] tasmaj jnatavyam prajna paramita maha mantro
[14:37.54] maha vidya mantro anuttara mantra asama sama mantrah
[14:45.90] sarva duhkha prasamanah satyam amithyatvat
[14:52.82] prajna paramitayam ukto mantrah
[14:56.62] tadyatha gate gate para gate parasan gate bodhi svaha
[15:07.49]
[15:38.56] Arya valokite svara bodhisattvo
[15:44.25] gambhirayam prajna paramitayam caryam
[15:48.10] caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
[16:01.40] Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam
[16:16.66] yad rupam sa sunyata ya sunyata tad rupam
[16:23.26] evam eva vedana samjna samskara vijnanani
[16:30.98] Iha Sariputra! sara dharmah sunyata laksana
[16:37.62] anutpanna aniruddha amala avimala no na na paripurnah
[16:47.12] tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam
[17:00.46] na caksuh srotra ghrana jihva kaya manamsi
[17:05.97] na rupa sabda gandha rasa sprastavya dharmah
[17:11.93] na caksur dhatur yavan na mano vijnana dhatuh
[17:18.63] na avidya na avidya ksayo yavan na jara maranam
[17:25.50] na jara marana ksayo na duhkha samudaya nirodha marga
[17:32.92] na jnanam na praptih na-apraptih tasmad apraptitvad
[17:39.90] bodhisattvanam prajna paramitam asritya viharaty
[17:44.41] acitta varanah citta varana nastitvad atrasto
[17:50.97] viparyasa atikranto nistha nirvanah
[17:57.65] tryadhva vya vasthitah sarva buddhah prajna paramitam
[18:04.28] asritya anuttaram samyak sambodhim abhi sambuddhah
[18:11.99] tasmaj jnatavyam prajna paramita maha mantro
[18:18.69] maha vidya mantro anuttara mantra asama sama mantrah
[18:26.24] sarva duhkha prasamanah satyam amithyatvat
[18:33.81] prajna paramitayam ukto mantrah
[18:37.69] tadyatha gate gate para gate parasan gate bodhi svaha
[18:48.59]
[19:19.64] Arya valokite svara bodhisattvo
[19:25.30] gambhirayam prajna paramitayam caryam
[19:29.18] caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
[19:42.52] Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam
[19:57.77] yad rupam sa sunyata ya sunyata tad rupam
[20:04.43] evam eva vedana samjna samskara vijnanani
[20:12.10] Iha Sariputra! sara dharmah sunyata laksana
[20:18.72] anutpanna aniruddha amala avimala no na na paripurnah
[20:28.24] tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam
[20:41.62] na caksuh srotra ghrana jihva kaya manamsi
[20:46.97] na rupa sabda gandha rasa sprastavya dharmah
[20:53.90] na caksur dhatur yavan na mano vijnana dhatuh
[20:59.72] na avidya na avidya ksayo yavan na jara maranam
[21:06.62] na jara marana ksayo na duhkha samudaya nirodha marga
[21:13.91] na jnanam na praptih na-apraptih tasmad apraptitvad
[21:19.68] bodhisattvanam prajna paramitam asritya viharaty
[21:25.43] acitta varanah citta varana nastitvad atrasto
[21:32.90] viparyasa atikranto nistha nirvanah
[21:38.77] tryadhva vya vasthitah sarva buddhah prajna paramitam
[21:45.52] asritya anuttaram samyak sambodhim abhi sambuddhah
[21:53.60] tasmaj jnatavyam prajna paramita maha mantro
[21:59.71] maha vidya mantro anuttara mantra asama sama mantrah
[22:07.34] sarva duhkha prasamanah satyam amithyatvat
[22:14.97] prajna paramitayam ukto mantrah
[22:18.75] tadyatha gate gate para gate parasan gate bodhi svaha
[22:30.15]
[23:00.73] Arya valokite svara bodhisattvo
[23:06.35] gambhirayam prajna paramitayam caryam
[23:10.22] caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
[23:23.52] Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam
[23:38.83] yad rupam sa sunyata ya sunyata tad rupam
[23:45.46] evam eva vedana samjna samskara vijnanani
[23:53.17] Iha Sariputra! sara dharmah sunyata laksana
[23:59.80] anutpanna aniruddha amala avimala no na na paripurnah
[24:09.26] tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam
[24:22.63] na caksuh srotra ghrana jihva kaya manamsi
[24:27.88] na rupa sabda gandha rasa sprastavya dharmah
[24:34.10] na caksur dhatur yavan na mano vijnana dhatuh
[24:40.78] na avidya na avidya ksayo yavan na jara maranam
[24:47.68] na jara marana ksayo na duhkha samudaya nirodha marga
[24:55.10] na jnanam na praptih na-apraptih tasmad apraptitvad
[25:01.20] bodhisattvanam prajna paramitam asritya viharaty
[25:06.49] acitta varanah citta varana nastitvad atrasto
[25:13.13] viparyasa atikranto nistha nirvanah
[25:19.84] tryadhva vya vasthitah sarva buddhah prajna paramitam
[25:26.53] asritya anuttaram samyak sambodhim abhi sambuddhah
[25:34.13] tasmaj jnatavyam prajna paramita maha mantro
[25:40.80] maha vidya mantro anuttara mantra asama sama mantrah
[25:48.36] sarva duhkha prasamanah satyam amithyatvat
[25:56.00] prajna paramitayam ukto mantrah
[25:59.84] tadyatha gate gate para gate parasan gate bodhi svaha
[26:11.11]
般若波罗蜜多心经 (梵文版) 歌词
YouTube搜索结果 (转至YouTube)