彼岸 (梵文唱诵-静心版)

彼岸 (梵文唱诵-静心版) 歌词

歌曲 彼岸 (梵文唱诵-静心版)
歌手 黄慧音
专辑 心无罣碍 梵音心经
下载 Image LRC TXT
[ti:彼岸 (梵文唱诵-静心版)]
[ar:黄慧音]
[al:心无罣碍 梵音心经]
[00:21] arya avalokiteshvaro bodhisattvo
[00:51] vyaavalokayati sma panca skandhas
[01:00] tansh ca svabhava shunyan pashyati sma
[01:11] iha shariputra
[01:33] rupan na prithak shunyata shunyataya na prithag rupan
[01:47] yad rupan sa shunyata ya shunyata tad rupan
[02:01] evam eva vedana sanjna sanskara vijnanam
[02:17] iha shariputra sarva dharmah shunyata lakshana
[02:49] tasmac shariputra shunyatayan na rupan
[02:58] na vedana na sanjna na sanskarah na vijnanam
[03:17] na cakshuh shrotra ghrana jihva kaya manansi
[03:27] na rupa shabda gandha rasa sprashtavya dharmah
[03:41] na cakshur-dhatur yavan na manovijnanan-dhatuh
[03:56] na avidya na avidya kshayo
[04:03] yavan na jaramaranan na jaramarana kshayo
[04:30] na jnanan na praptir na-apraptih {na abhisamaya}
[04:41] tasmac shariputra apraptitvad
[04:45] bodhisattvo prajnaparamitam ashritya
[05:00] citta-avarana nastitvad astrasto
[05:12] viparyasa atikranto nishtha nirvanah
[05:25] tryadhva vyavasthitah sarva-buddhah
[05:34] prajnaparamitam ashritya
[05:40] anuttaran samyak sambodhim abhisambuddhah
[05:56] tasmaj jnatavyan prajnaparamita maha-mantro
[06:10] maha-vidya mantro
[06:16] anuttara mantro
[06:20] asama-sama mantrah
[06:46] prajnaparamitayam ukto mantrah tadyatha
[07:00] gate gate paragate parasangate bodhi svaha
[07:15]
[07:30]
[07:55] arya avalokiteshvaro bodhisattvo
[08:34] tansh ca svabhava shunyan pashyati sma
[08:49] rupan shunyata shunyataiva rupan
[09:06] rupan na prithak shunyata shunyataya na prithag rupan
[09:20] yad rupan sa shunyata ya shunyata tad rupan
[09:34] evam eva vedana sanjna sanskara vijnanam
[09:50] iha shariputra sarva dharmah shunyata lakshana
[10:22] tasmac shariputra shunyatayan na rupan
[10:31] na vedana na sanjna na sanskarah na vijnanam
[10:51] na cakshuh shrotra ghrana jihva kaya manansi
[11:01] na rupa shabda gandha rasa sprashtavya dharmah
[11:14] na cakshur-dhatur yavan na manovijnanan-dhatuh
[11:29] na avidya na avidya kshayo
[11:37] yavan na jaramaranan na jaramarana kshayo
[11:50] na duhkha samudaya nirodha marga
[12:03] na jnanan na praptir na-apraptih {na abhisamaya}
[12:14] tasmac shariputra apraptitvad
[12:18] bodhisattvo prajnaparamitam ashritya
[12:27] viharaty acitta-avaranah
[12:33] citta-avarana nastitvad astrasto
[12:45] viparyasa atikranto nishtha nirvanah
[12:58] tryadhva vyavasthitah sarva-buddhah
[13:07] prajnaparamitam ashritya
[13:13] anuttaran samyak sambodhim abhisambuddhah
[13:29] tasmaj jnatavyan prajnaparamita maha-mantro
[13:43] maha-vidya mantro
[13:49] anuttara mantro
[13:53] asama-sama mantrah
[14:05] sarva-duhkha prashamanah satyam amithyatvat
[14:20] prajnaparamitayam ukto mantrah tadyatha
[14:33] gate gate paragate parasangate bodhi svaha
[14:45]
[15:05]
[15:15] arya avalokiteshvaro bodhisattvo
[15:27] gambhiran prajna-paramita caryan caramano
[15:45] vyaavalokayati sma panca skandhas
[15:54] tansh ca svabhava shunyan pashyati sma
[16:06] iha shariputra
[16:10] rupan shunyata shunyataiva rupan
[16:26] rupan na prithak shunyata shunyataya na prithag rupan
[16:40] yad rupan sa shunyata ya shunyata tad rupan
[16:54] evam eva vedana sanjna sanskara vijnanam
[17:11] iha shariputra sarva dharmah shunyata lakshana
[17:23] anutpanna aniruddha amala avimala anuna aparipurnab
[17:43] tasmac shariputra shunyatayan na rupan
[17:52] na vedana na sanjna na sanskarah na vijnanam
[18:10] na cakshuh shrotra ghrana jihva kaya manansi
[18:21] na rupa shabda gandha rasa sprashtavya dharmah
[18:35] na cakshur-dhatur yavan na manovijnanan-dhatuh
[18:50] na avidya na avidya kshayo
[18:57] yavan na jaramaranan na jaramarana kshayo
[19:10] na duhkha samudaya nirodha marga
[19:23] na jnanan na praptir na-apraptih {na abhisamaya}
[19:34] tasmac shariputra apraptitvad
[19:39] bodhisattvo prajnaparamitam ashritya
[19:48] viharaty acitta-avaranah
[19:54] citta-avarana nastitvad astrasto
[20:06] viparyasa atikranto nishtha nirvanah
[20:19] tryadhva vyavasthitah sarva-buddhah
[20:28] prajnaparamitam ashritya
[20:33] anuttaran samyak sambodhim abhisambuddhah
[20:51] tasmaj jnatavyan prajnaparamita maha-mantro
[21:04] maha-vidya mantro
[21:10] anuttara mantro
[21:14] asama-sama mantrah
[21:25] sarva-duhkha prashamanah satyam amithyatvat
[21:40] prajnaparamitayam ukto mantrah tadyatha
[21:54] gate gate paragate parasangate bodhi svaha
[22:18]
[00:33:50] gambhiran prajna-paramita caryan caramano
[01:15:50] rupan shunyata shunyataiva rupan
[02:30:55] anutpanna aniruddha amala avimala anuna aparipurnab
[04:16:50] na duhkha samudaya nirodha marga
[04:54:50] viharaty acitta-avaranah
[06:31:30] sarva-duhkha prashamanah satyam amithyatvat
[08:06:50] gambhiran prajna-paramita caryan caramano
[08:24:55] vyaavalokayati sma panca skandhas
[08:45:50] iha shariputra
[10:03:55] anutpanna aniruddha amala avimala anuna aparipurnab
ti: bi an fan wen chang song jing xin ban
ar: huang hui yin
al: xin wu gua ai fan yin xin jing
[00:21] arya avalokiteshvaro bodhisattvo
[00:51] vyaavalokayati sma panca skandhas
[01:00] tansh ca svabhava shunyan pashyati sma
[01:11] iha shariputra
[01:33] rupan na prithak shunyata shunyataya na prithag rupan
[01:47] yad rupan sa shunyata ya shunyata tad rupan
[02:01] evam eva vedana sanjna sanskara vijnanam
[02:17] iha shariputra sarva dharmah shunyata lakshana
[02:49] tasmac shariputra shunyatayan na rupan
[02:58] na vedana na sanjna na sanskarah na vijnanam
[03:17] na cakshuh shrotra ghrana jihva kaya manansi
[03:27] na rupa shabda gandha rasa sprashtavya dharmah
[03:41] na cakshurdhatur yavan na manovijnanandhatuh
[03:56] na avidya na avidya kshayo
[04:03] yavan na jaramaranan na jaramarana kshayo
[04:30] na jnanan na praptir naapraptih na abhisamaya
[04:41] tasmac shariputra apraptitvad
[04:45] bodhisattvo prajnaparamitam ashritya
[05:00] cittaavarana nastitvad astrasto
[05:12] viparyasa atikranto nishtha nirvanah
[05:25] tryadhva vyavasthitah sarvabuddhah
[05:34] prajnaparamitam ashritya
[05:40] anuttaran samyak sambodhim abhisambuddhah
[05:56] tasmaj jnatavyan prajnaparamita mahamantro
[06:10] mahavidya mantro
[06:16] anuttara mantro
[06:20] asamasama mantrah
[06:46] prajnaparamitayam ukto mantrah tadyatha
[07:00] gate gate paragate parasangate bodhi svaha
[07:15]
[07:30]
[07:55] arya avalokiteshvaro bodhisattvo
[08:34] tansh ca svabhava shunyan pashyati sma
[08:49] rupan shunyata shunyataiva rupan
[09:06] rupan na prithak shunyata shunyataya na prithag rupan
[09:20] yad rupan sa shunyata ya shunyata tad rupan
[09:34] evam eva vedana sanjna sanskara vijnanam
[09:50] iha shariputra sarva dharmah shunyata lakshana
[10:22] tasmac shariputra shunyatayan na rupan
[10:31] na vedana na sanjna na sanskarah na vijnanam
[10:51] na cakshuh shrotra ghrana jihva kaya manansi
[11:01] na rupa shabda gandha rasa sprashtavya dharmah
[11:14] na cakshurdhatur yavan na manovijnanandhatuh
[11:29] na avidya na avidya kshayo
[11:37] yavan na jaramaranan na jaramarana kshayo
[11:50] na duhkha samudaya nirodha marga
[12:03] na jnanan na praptir naapraptih na abhisamaya
[12:14] tasmac shariputra apraptitvad
[12:18] bodhisattvo prajnaparamitam ashritya
[12:27] viharaty acittaavaranah
[12:33] cittaavarana nastitvad astrasto
[12:45] viparyasa atikranto nishtha nirvanah
[12:58] tryadhva vyavasthitah sarvabuddhah
[13:07] prajnaparamitam ashritya
[13:13] anuttaran samyak sambodhim abhisambuddhah
[13:29] tasmaj jnatavyan prajnaparamita mahamantro
[13:43] mahavidya mantro
[13:49] anuttara mantro
[13:53] asamasama mantrah
[14:05] sarvaduhkha prashamanah satyam amithyatvat
[14:20] prajnaparamitayam ukto mantrah tadyatha
[14:33] gate gate paragate parasangate bodhi svaha
[14:45]
[15:05]
[15:15] arya avalokiteshvaro bodhisattvo
[15:27] gambhiran prajnaparamita caryan caramano
[15:45] vyaavalokayati sma panca skandhas
[15:54] tansh ca svabhava shunyan pashyati sma
[16:06] iha shariputra
[16:10] rupan shunyata shunyataiva rupan
[16:26] rupan na prithak shunyata shunyataya na prithag rupan
[16:40] yad rupan sa shunyata ya shunyata tad rupan
[16:54] evam eva vedana sanjna sanskara vijnanam
[17:11] iha shariputra sarva dharmah shunyata lakshana
[17:23] anutpanna aniruddha amala avimala anuna aparipurnab
[17:43] tasmac shariputra shunyatayan na rupan
[17:52] na vedana na sanjna na sanskarah na vijnanam
[18:10] na cakshuh shrotra ghrana jihva kaya manansi
[18:21] na rupa shabda gandha rasa sprashtavya dharmah
[18:35] na cakshurdhatur yavan na manovijnanandhatuh
[18:50] na avidya na avidya kshayo
[18:57] yavan na jaramaranan na jaramarana kshayo
[19:10] na duhkha samudaya nirodha marga
[19:23] na jnanan na praptir naapraptih na abhisamaya
[19:34] tasmac shariputra apraptitvad
[19:39] bodhisattvo prajnaparamitam ashritya
[19:48] viharaty acittaavaranah
[19:54] cittaavarana nastitvad astrasto
[20:06] viparyasa atikranto nishtha nirvanah
[20:19] tryadhva vyavasthitah sarvabuddhah
[20:28] prajnaparamitam ashritya
[20:33] anuttaran samyak sambodhim abhisambuddhah
[20:51] tasmaj jnatavyan prajnaparamita mahamantro
[21:04] mahavidya mantro
[21:10] anuttara mantro
[21:14] asamasama mantrah
[21:25] sarvaduhkha prashamanah satyam amithyatvat
[21:40] prajnaparamitayam ukto mantrah tadyatha
[21:54] gate gate paragate parasangate bodhi svaha
[22:18]
[00:33:50] gambhiran prajnaparamita caryan caramano
[01:15:50] rupan shunyata shunyataiva rupan
[02:30:55] anutpanna aniruddha amala avimala anuna aparipurnab
[04:16:50] na duhkha samudaya nirodha marga
[04:54:50] viharaty acittaavaranah
[06:31:30] sarvaduhkha prashamanah satyam amithyatvat
[08:06:50] gambhiran prajnaparamita caryan caramano
[08:24:55] vyaavalokayati sma panca skandhas
[08:45:50] iha shariputra
[10:03:55] anutpanna aniruddha amala avimala anuna aparipurnab
ti: bǐ àn fàn wén chàng sòng jìng xīn bǎn
ar: huáng huì yīn
al: xīn wú guà ài fàn yīn xīn jīng
[00:21] arya avalokiteshvaro bodhisattvo
[00:51] vyaavalokayati sma panca skandhas
[01:00] tansh ca svabhava shunyan pashyati sma
[01:11] iha shariputra
[01:33] rupan na prithak shunyata shunyataya na prithag rupan
[01:47] yad rupan sa shunyata ya shunyata tad rupan
[02:01] evam eva vedana sanjna sanskara vijnanam
[02:17] iha shariputra sarva dharmah shunyata lakshana
[02:49] tasmac shariputra shunyatayan na rupan
[02:58] na vedana na sanjna na sanskarah na vijnanam
[03:17] na cakshuh shrotra ghrana jihva kaya manansi
[03:27] na rupa shabda gandha rasa sprashtavya dharmah
[03:41] na cakshurdhatur yavan na manovijnanandhatuh
[03:56] na avidya na avidya kshayo
[04:03] yavan na jaramaranan na jaramarana kshayo
[04:30] na jnanan na praptir naapraptih na abhisamaya
[04:41] tasmac shariputra apraptitvad
[04:45] bodhisattvo prajnaparamitam ashritya
[05:00] cittaavarana nastitvad astrasto
[05:12] viparyasa atikranto nishtha nirvanah
[05:25] tryadhva vyavasthitah sarvabuddhah
[05:34] prajnaparamitam ashritya
[05:40] anuttaran samyak sambodhim abhisambuddhah
[05:56] tasmaj jnatavyan prajnaparamita mahamantro
[06:10] mahavidya mantro
[06:16] anuttara mantro
[06:20] asamasama mantrah
[06:46] prajnaparamitayam ukto mantrah tadyatha
[07:00] gate gate paragate parasangate bodhi svaha
[07:15]
[07:30]
[07:55] arya avalokiteshvaro bodhisattvo
[08:34] tansh ca svabhava shunyan pashyati sma
[08:49] rupan shunyata shunyataiva rupan
[09:06] rupan na prithak shunyata shunyataya na prithag rupan
[09:20] yad rupan sa shunyata ya shunyata tad rupan
[09:34] evam eva vedana sanjna sanskara vijnanam
[09:50] iha shariputra sarva dharmah shunyata lakshana
[10:22] tasmac shariputra shunyatayan na rupan
[10:31] na vedana na sanjna na sanskarah na vijnanam
[10:51] na cakshuh shrotra ghrana jihva kaya manansi
[11:01] na rupa shabda gandha rasa sprashtavya dharmah
[11:14] na cakshurdhatur yavan na manovijnanandhatuh
[11:29] na avidya na avidya kshayo
[11:37] yavan na jaramaranan na jaramarana kshayo
[11:50] na duhkha samudaya nirodha marga
[12:03] na jnanan na praptir naapraptih na abhisamaya
[12:14] tasmac shariputra apraptitvad
[12:18] bodhisattvo prajnaparamitam ashritya
[12:27] viharaty acittaavaranah
[12:33] cittaavarana nastitvad astrasto
[12:45] viparyasa atikranto nishtha nirvanah
[12:58] tryadhva vyavasthitah sarvabuddhah
[13:07] prajnaparamitam ashritya
[13:13] anuttaran samyak sambodhim abhisambuddhah
[13:29] tasmaj jnatavyan prajnaparamita mahamantro
[13:43] mahavidya mantro
[13:49] anuttara mantro
[13:53] asamasama mantrah
[14:05] sarvaduhkha prashamanah satyam amithyatvat
[14:20] prajnaparamitayam ukto mantrah tadyatha
[14:33] gate gate paragate parasangate bodhi svaha
[14:45]
[15:05]
[15:15] arya avalokiteshvaro bodhisattvo
[15:27] gambhiran prajnaparamita caryan caramano
[15:45] vyaavalokayati sma panca skandhas
[15:54] tansh ca svabhava shunyan pashyati sma
[16:06] iha shariputra
[16:10] rupan shunyata shunyataiva rupan
[16:26] rupan na prithak shunyata shunyataya na prithag rupan
[16:40] yad rupan sa shunyata ya shunyata tad rupan
[16:54] evam eva vedana sanjna sanskara vijnanam
[17:11] iha shariputra sarva dharmah shunyata lakshana
[17:23] anutpanna aniruddha amala avimala anuna aparipurnab
[17:43] tasmac shariputra shunyatayan na rupan
[17:52] na vedana na sanjna na sanskarah na vijnanam
[18:10] na cakshuh shrotra ghrana jihva kaya manansi
[18:21] na rupa shabda gandha rasa sprashtavya dharmah
[18:35] na cakshurdhatur yavan na manovijnanandhatuh
[18:50] na avidya na avidya kshayo
[18:57] yavan na jaramaranan na jaramarana kshayo
[19:10] na duhkha samudaya nirodha marga
[19:23] na jnanan na praptir naapraptih na abhisamaya
[19:34] tasmac shariputra apraptitvad
[19:39] bodhisattvo prajnaparamitam ashritya
[19:48] viharaty acittaavaranah
[19:54] cittaavarana nastitvad astrasto
[20:06] viparyasa atikranto nishtha nirvanah
[20:19] tryadhva vyavasthitah sarvabuddhah
[20:28] prajnaparamitam ashritya
[20:33] anuttaran samyak sambodhim abhisambuddhah
[20:51] tasmaj jnatavyan prajnaparamita mahamantro
[21:04] mahavidya mantro
[21:10] anuttara mantro
[21:14] asamasama mantrah
[21:25] sarvaduhkha prashamanah satyam amithyatvat
[21:40] prajnaparamitayam ukto mantrah tadyatha
[21:54] gate gate paragate parasangate bodhi svaha
[22:18]
[00:33:50] gambhiran prajnaparamita caryan caramano
[01:15:50] rupan shunyata shunyataiva rupan
[02:30:55] anutpanna aniruddha amala avimala anuna aparipurnab
[04:16:50] na duhkha samudaya nirodha marga
[04:54:50] viharaty acittaavaranah
[06:31:30] sarvaduhkha prashamanah satyam amithyatvat
[08:06:50] gambhiran prajnaparamita caryan caramano
[08:24:55] vyaavalokayati sma panca skandhas
[08:45:50] iha shariputra
[10:03:55] anutpanna aniruddha amala avimala anuna aparipurnab
[00:21] 观自在菩萨
[00:33:50] 行深般若波罗蜜多时
[00:51] 照见五蕴皆空
[01:00] 度一切苦厄
[01:11] 舍利子:
[01:15:50] 色不异空
[01:33] 空不异色
[01:47] 色即是空,空即是色
[02:01] 受想行识亦复如是
[02:17] 舍利子,是诸法空相:
[02:30:55] 不生不灭,不垢不净,不增不减
[02:49] 是故空中无色
[02:58] 无受想行识
[03:17] 无眼耳鼻舌身意
[03:27] 无色声香味触法
[03:41] 无眼界,乃至无意识界
[03:56] 无无明,亦无无明尽
[04:03] 乃至无老死,亦无老死尽
[04:16:50] 无苦,集,灭,道
[04:30] 无智亦无得
[04:41] 以无所得故
[04:45] 菩提萨埵,依般若波罗蜜多故
[04:54:50] 心无挂碍
[05:00] 无挂碍故,无有恐怖
[05:12] 远离颠倒梦想,究竟涅槃
[05:25] 三世诸佛
[05:34] 依般若波罗蜜多故
[05:40] 得阿耨多罗三藐三菩提
[05:56] 故知般若波罗蜜多,是大神咒
[06:10] 是大明咒
[06:16] 是无上咒
[06:20] 是无等等咒
[06:31:30] 能除一切苦,真实不虚
[06:46] 故说般若波罗蜜多咒,即说咒曰:
[07:00] 揭谛!揭谛!波罗揭谛!波罗僧揭谛!菩提萨婆诃!
[07:55] 观自在菩萨
[08:06:50] 行深般若波罗蜜多时
[08:24:55] 照见五蕴皆空
[08:34] 度一切苦厄
[08:45:50] 舍利子:
[08:49] 色不异空
[09:06] 空不异色
[09:20] 色即是空,空即是色
[09:34] 受想行识亦复如是
[09:50] 舍利子,是诸法空相:
[10:03:55] 不生不灭,不垢不净,不增不减
[10:22] 是故空中无色
[10:31] 无受想行识
[10:51] 无眼耳鼻舌身意
[11:01] 无色声香味触法
[11:14] 无眼界,乃至无意识界
[11:29] 无无明,亦无无明尽
[11:37] 乃至无老死,亦无老死尽
[11:50] 无苦,集,灭,道
[12:03] 无智亦无得
[12:14] 以无所得故
[12:18] 菩提萨埵,依般若波罗蜜多故
[12:27] 心无挂碍
[12:33] 无挂碍故无有恐怖
[12:45] 远离颠倒梦想,究竟涅槃
[12:58] 三世诸佛
[13:07] 依般若波罗蜜多故
[13:13] 得阿耨多罗三藐三菩提
[13:29] 故知般若波罗蜜多,是大神咒
[13:43] 是大明咒
[13:49] 是无上咒
[13:53] 是无等等咒
[14:05] 能除一切苦,真实不虚
[14:20] 故说般若波罗蜜多咒,即说咒曰:
[14:33] 揭谛!揭谛!波罗揭谛!波罗僧揭谛!菩提萨婆诃!
[15:15] 观自在菩萨
[15:27] 行深般若波罗蜜多时
[15:45] 照见五蕴皆空
[15:54] 度一切苦厄
[16:06] 舍利子:
[16:10] 色不异空
[16:26] 空不异色
[16:40] 色即是空,空即是色
[16:54] 受想行识亦复如是
[17:11] 舍利子,是诸法空相:
[17:23] 不生不灭,不垢不净,不增不减
[17:43] 是故空中无色
[17:52] 无受想行识
[18:10] 无眼耳鼻舌身意
[18:21] 无色声香味触法
[18:35] 无眼界,乃至无意识界
[18:50] 无无明,亦无无明尽
[18:57] 乃至无老死,亦无老死尽
[19:10] 无苦,集,灭,道
[19:23] 无智亦无得
[19:34] 以无所得故
[19:39] 菩提萨埵,依般若波罗蜜多故
[19:48] 心无挂碍
[19:54] 无挂碍故,无有恐怖
[20:06] 远离颠倒梦想,究竟涅槃
[20:19] 三世诸佛
[20:28] 依般若波罗蜜多故
[20:33] 得阿耨多罗三藐三菩提
[20:51] 故说般若波罗蜜多,是大神咒
[21:04] 是大明咒
[21:10] 是无上咒
[21:14] 是无等等咒
[21:25] 能除一切苦,真实不虚
[21:40] 故说般若波罗蜜多咒,即说咒曰:
[21:54] 揭谛!揭谛!波罗揭谛!波罗僧揭谛!菩提萨婆诃!
彼岸 (梵文唱诵-静心版) 歌词
YouTube搜索结果 (转至YouTube)