彼岸 (梵文唱诵-静心版)

歌曲 彼岸 (梵文唱诵-静心版)
歌手 黄慧音
专辑 心无罣碍 梵音心经

歌词

[ti:彼岸 (梵文唱诵-静心版)]
[ar:黄慧音]
[al:心无罣碍 梵音心经]
[00:21] arya avalokiteshvaro bodhisattvo
[00:51] vyaavalokayati sma panca skandhas
[01:00] tansh ca svabhava shunyan pashyati sma
[01:11] iha shariputra
[01:33] rupan na prithak shunyata shunyataya na prithag rupan
[01:47] yad rupan sa shunyata ya shunyata tad rupan
[02:01] evam eva vedana sanjna sanskara vijnanam
[02:17] iha shariputra sarva dharmah shunyata lakshana
[02:49] tasmac shariputra shunyatayan na rupan
[02:58] na vedana na sanjna na sanskarah na vijnanam
[03:17] na cakshuh shrotra ghrana jihva kaya manansi
[03:27] na rupa shabda gandha rasa sprashtavya dharmah
[03:41] na cakshur-dhatur yavan na manovijnanan-dhatuh
[03:56] na avidya na avidya kshayo
[04:03] yavan na jaramaranan na jaramarana kshayo
[04:30] na jnanan na praptir na-apraptih {na abhisamaya}
[04:41] tasmac shariputra apraptitvad
[04:45] bodhisattvo prajnaparamitam ashritya
[05:00] citta-avarana nastitvad astrasto
[05:12] viparyasa atikranto nishtha nirvanah
[05:25] tryadhva vyavasthitah sarva-buddhah
[05:34] prajnaparamitam ashritya
[05:40] anuttaran samyak sambodhim abhisambuddhah
[05:56] tasmaj jnatavyan prajnaparamita maha-mantro
[06:10] maha-vidya mantro
[06:16] anuttara mantro
[06:20] asama-sama mantrah
[06:46] prajnaparamitayam ukto mantrah tadyatha
[07:00] gate gate paragate parasangate bodhi svaha
[07:15]
[07:30]
[07:55] arya avalokiteshvaro bodhisattvo
[08:34] tansh ca svabhava shunyan pashyati sma
[08:49] rupan shunyata shunyataiva rupan
[09:06] rupan na prithak shunyata shunyataya na prithag rupan
[09:20] yad rupan sa shunyata ya shunyata tad rupan
[09:34] evam eva vedana sanjna sanskara vijnanam
[09:50] iha shariputra sarva dharmah shunyata lakshana
[10:22] tasmac shariputra shunyatayan na rupan
[10:31] na vedana na sanjna na sanskarah na vijnanam
[10:51] na cakshuh shrotra ghrana jihva kaya manansi
[11:01] na rupa shabda gandha rasa sprashtavya dharmah
[11:14] na cakshur-dhatur yavan na manovijnanan-dhatuh
[11:29] na avidya na avidya kshayo
[11:37] yavan na jaramaranan na jaramarana kshayo
[11:50] na duhkha samudaya nirodha marga
[12:03] na jnanan na praptir na-apraptih {na abhisamaya}
[12:14] tasmac shariputra apraptitvad
[12:18] bodhisattvo prajnaparamitam ashritya
[12:27] viharaty acitta-avaranah
[12:33] citta-avarana nastitvad astrasto
[12:45] viparyasa atikranto nishtha nirvanah
[12:58] tryadhva vyavasthitah sarva-buddhah
[13:07] prajnaparamitam ashritya
[13:13] anuttaran samyak sambodhim abhisambuddhah
[13:29] tasmaj jnatavyan prajnaparamita maha-mantro
[13:43] maha-vidya mantro
[13:49] anuttara mantro
[13:53] asama-sama mantrah
[14:05] sarva-duhkha prashamanah satyam amithyatvat
[14:20] prajnaparamitayam ukto mantrah tadyatha
[14:33] gate gate paragate parasangate bodhi svaha
[14:45]
[15:05]
[15:15] arya avalokiteshvaro bodhisattvo
[15:27] gambhiran prajna-paramita caryan caramano
[15:45] vyaavalokayati sma panca skandhas
[15:54] tansh ca svabhava shunyan pashyati sma
[16:06] iha shariputra
[16:10] rupan shunyata shunyataiva rupan
[16:26] rupan na prithak shunyata shunyataya na prithag rupan
[16:40] yad rupan sa shunyata ya shunyata tad rupan
[16:54] evam eva vedana sanjna sanskara vijnanam
[17:11] iha shariputra sarva dharmah shunyata lakshana
[17:23] anutpanna aniruddha amala avimala anuna aparipurnab
[17:43] tasmac shariputra shunyatayan na rupan
[17:52] na vedana na sanjna na sanskarah na vijnanam
[18:10] na cakshuh shrotra ghrana jihva kaya manansi
[18:21] na rupa shabda gandha rasa sprashtavya dharmah
[18:35] na cakshur-dhatur yavan na manovijnanan-dhatuh
[18:50] na avidya na avidya kshayo
[18:57] yavan na jaramaranan na jaramarana kshayo
[19:10] na duhkha samudaya nirodha marga
[19:23] na jnanan na praptir na-apraptih {na abhisamaya}
[19:34] tasmac shariputra apraptitvad
[19:39] bodhisattvo prajnaparamitam ashritya
[19:48] viharaty acitta-avaranah
[19:54] citta-avarana nastitvad astrasto
[20:06] viparyasa atikranto nishtha nirvanah
[20:19] tryadhva vyavasthitah sarva-buddhah
[20:28] prajnaparamitam ashritya
[20:33] anuttaran samyak sambodhim abhisambuddhah
[20:51] tasmaj jnatavyan prajnaparamita maha-mantro
[21:04] maha-vidya mantro
[21:10] anuttara mantro
[21:14] asama-sama mantrah
[21:25] sarva-duhkha prashamanah satyam amithyatvat
[21:40] prajnaparamitayam ukto mantrah tadyatha
[21:54] gate gate paragate parasangate bodhi svaha
[22:18]
[00:33:50] gambhiran prajna-paramita caryan caramano
[01:15:50] rupan shunyata shunyataiva rupan
[02:30:55] anutpanna aniruddha amala avimala anuna aparipurnab
[04:16:50] na duhkha samudaya nirodha marga
[04:54:50] viharaty acitta-avaranah
[06:31:30] sarva-duhkha prashamanah satyam amithyatvat
[08:06:50] gambhiran prajna-paramita caryan caramano
[08:24:55] vyaavalokayati sma panca skandhas
[08:45:50] iha shariputra
[10:03:55] anutpanna aniruddha amala avimala anuna aparipurnab

拼音

ti: bǐ àn fàn wén chàng sòng jìng xīn bǎn
ar: huáng huì yīn
al: xīn wú guà ài fàn yīn xīn jīng
[00:21] arya avalokiteshvaro bodhisattvo
[00:51] vyaavalokayati sma panca skandhas
[01:00] tansh ca svabhava shunyan pashyati sma
[01:11] iha shariputra
[01:33] rupan na prithak shunyata shunyataya na prithag rupan
[01:47] yad rupan sa shunyata ya shunyata tad rupan
[02:01] evam eva vedana sanjna sanskara vijnanam
[02:17] iha shariputra sarva dharmah shunyata lakshana
[02:49] tasmac shariputra shunyatayan na rupan
[02:58] na vedana na sanjna na sanskarah na vijnanam
[03:17] na cakshuh shrotra ghrana jihva kaya manansi
[03:27] na rupa shabda gandha rasa sprashtavya dharmah
[03:41] na cakshurdhatur yavan na manovijnanandhatuh
[03:56] na avidya na avidya kshayo
[04:03] yavan na jaramaranan na jaramarana kshayo
[04:30] na jnanan na praptir naapraptih na abhisamaya
[04:41] tasmac shariputra apraptitvad
[04:45] bodhisattvo prajnaparamitam ashritya
[05:00] cittaavarana nastitvad astrasto
[05:12] viparyasa atikranto nishtha nirvanah
[05:25] tryadhva vyavasthitah sarvabuddhah
[05:34] prajnaparamitam ashritya
[05:40] anuttaran samyak sambodhim abhisambuddhah
[05:56] tasmaj jnatavyan prajnaparamita mahamantro
[06:10] mahavidya mantro
[06:16] anuttara mantro
[06:20] asamasama mantrah
[06:46] prajnaparamitayam ukto mantrah tadyatha
[07:00] gate gate paragate parasangate bodhi svaha
[07:15]
[07:30]
[07:55] arya avalokiteshvaro bodhisattvo
[08:34] tansh ca svabhava shunyan pashyati sma
[08:49] rupan shunyata shunyataiva rupan
[09:06] rupan na prithak shunyata shunyataya na prithag rupan
[09:20] yad rupan sa shunyata ya shunyata tad rupan
[09:34] evam eva vedana sanjna sanskara vijnanam
[09:50] iha shariputra sarva dharmah shunyata lakshana
[10:22] tasmac shariputra shunyatayan na rupan
[10:31] na vedana na sanjna na sanskarah na vijnanam
[10:51] na cakshuh shrotra ghrana jihva kaya manansi
[11:01] na rupa shabda gandha rasa sprashtavya dharmah
[11:14] na cakshurdhatur yavan na manovijnanandhatuh
[11:29] na avidya na avidya kshayo
[11:37] yavan na jaramaranan na jaramarana kshayo
[11:50] na duhkha samudaya nirodha marga
[12:03] na jnanan na praptir naapraptih na abhisamaya
[12:14] tasmac shariputra apraptitvad
[12:18] bodhisattvo prajnaparamitam ashritya
[12:27] viharaty acittaavaranah
[12:33] cittaavarana nastitvad astrasto
[12:45] viparyasa atikranto nishtha nirvanah
[12:58] tryadhva vyavasthitah sarvabuddhah
[13:07] prajnaparamitam ashritya
[13:13] anuttaran samyak sambodhim abhisambuddhah
[13:29] tasmaj jnatavyan prajnaparamita mahamantro
[13:43] mahavidya mantro
[13:49] anuttara mantro
[13:53] asamasama mantrah
[14:05] sarvaduhkha prashamanah satyam amithyatvat
[14:20] prajnaparamitayam ukto mantrah tadyatha
[14:33] gate gate paragate parasangate bodhi svaha
[14:45]
[15:05]
[15:15] arya avalokiteshvaro bodhisattvo
[15:27] gambhiran prajnaparamita caryan caramano
[15:45] vyaavalokayati sma panca skandhas
[15:54] tansh ca svabhava shunyan pashyati sma
[16:06] iha shariputra
[16:10] rupan shunyata shunyataiva rupan
[16:26] rupan na prithak shunyata shunyataya na prithag rupan
[16:40] yad rupan sa shunyata ya shunyata tad rupan
[16:54] evam eva vedana sanjna sanskara vijnanam
[17:11] iha shariputra sarva dharmah shunyata lakshana
[17:23] anutpanna aniruddha amala avimala anuna aparipurnab
[17:43] tasmac shariputra shunyatayan na rupan
[17:52] na vedana na sanjna na sanskarah na vijnanam
[18:10] na cakshuh shrotra ghrana jihva kaya manansi
[18:21] na rupa shabda gandha rasa sprashtavya dharmah
[18:35] na cakshurdhatur yavan na manovijnanandhatuh
[18:50] na avidya na avidya kshayo
[18:57] yavan na jaramaranan na jaramarana kshayo
[19:10] na duhkha samudaya nirodha marga
[19:23] na jnanan na praptir naapraptih na abhisamaya
[19:34] tasmac shariputra apraptitvad
[19:39] bodhisattvo prajnaparamitam ashritya
[19:48] viharaty acittaavaranah
[19:54] cittaavarana nastitvad astrasto
[20:06] viparyasa atikranto nishtha nirvanah
[20:19] tryadhva vyavasthitah sarvabuddhah
[20:28] prajnaparamitam ashritya
[20:33] anuttaran samyak sambodhim abhisambuddhah
[20:51] tasmaj jnatavyan prajnaparamita mahamantro
[21:04] mahavidya mantro
[21:10] anuttara mantro
[21:14] asamasama mantrah
[21:25] sarvaduhkha prashamanah satyam amithyatvat
[21:40] prajnaparamitayam ukto mantrah tadyatha
[21:54] gate gate paragate parasangate bodhi svaha
[22:18]
[00:33:50] gambhiran prajnaparamita caryan caramano
[01:15:50] rupan shunyata shunyataiva rupan
[02:30:55] anutpanna aniruddha amala avimala anuna aparipurnab
[04:16:50] na duhkha samudaya nirodha marga
[04:54:50] viharaty acittaavaranah
[06:31:30] sarvaduhkha prashamanah satyam amithyatvat
[08:06:50] gambhiran prajnaparamita caryan caramano
[08:24:55] vyaavalokayati sma panca skandhas
[08:45:50] iha shariputra
[10:03:55] anutpanna aniruddha amala avimala anuna aparipurnab

歌词大意

[00:21] guān zì zài pú sà
[00:33:50] xíng shēn bō rě bō luó mì duō shí
[00:51] zhào jiàn wǔ yùn jiē kōng
[01:00] dù yī qiè kǔ è
[01:11] shè lì zǐ:
[01:15:50] sè bù yì kōng
[01:33] kōng bù yì sè
[01:47] sè jí shì kōng, kōng jí shì sè
[02:01] shòu xiǎng xíng shí yì fù rú shì
[02:17] shè lì zǐ, shì zhū fǎ kōng xiāng:
[02:30:55] bù shēng bù miè, bù gòu bù jìng, bù zēng bù jiǎn
[02:49] shì gù kōng zhōng wú sè
[02:58] wú shòu xiǎng xíng shí
[03:17] wú yǎn ěr bí shé shēn yì
[03:27] wú sè shēng xiāng wèi chù fǎ
[03:41] wú yǎn jiè, nǎi zhì wú yì shí jiè
[03:56] wú wú míng, yì wú wú míng jǐn
[04:03] nǎi zhì wú lǎo sǐ, yì wú lǎo sǐ jǐn
[04:16:50] wú kǔ, jí, miè, dào
[04:30] wú zhì yì wú de
[04:41] yǐ wú suǒ de gù
[04:45] pú tí sà duǒ, yī bō rě bō luó mì duō gù
[04:54:50] xīn wú guà ài
[05:00] wú guà ài gù, wú yǒu kǒng bù
[05:12] yuǎn lí diān dǎo mèng xiǎng, jiū jìng niè pán
[05:25] sān shì zhū fú
[05:34] yī bō rě bō luó mì duō gù
[05:40] dé ā nòu duō luó sān miǎo sān pú tí
[05:56] gù zhī bō rě bō luó mì duō, shì dà shén zhòu
[06:10] shì dà míng zhòu
[06:16] shì wú shàng zhòu
[06:20] shì wú děng děng zhòu
[06:31:30] néng chú yī qiè kǔ, zhēn shí bù xū
[06:46] gù shuō bō rě bō luó mì duō zhòu, jí shuō zhòu yuē:
[07:00] jiē dì! jiē dì! bō luó jiē dì! bō luó sēng jiē dì! pú tí sà pó hē!
[07:55] guān zì zài pú sà
[08:06:50] xíng shēn bō rě bō luó mì duō shí
[08:24:55] zhào jiàn wǔ yùn jiē kōng
[08:34] dù yī qiè kǔ è
[08:45:50] shè lì zǐ:
[08:49] sè bù yì kōng
[09:06] kōng bù yì sè
[09:20] sè jí shì kōng, kōng jí shì sè
[09:34] shòu xiǎng xíng shí yì fù rú shì
[09:50] shè lì zǐ, shì zhū fǎ kōng xiāng:
[10:03:55] bù shēng bù miè, bù gòu bù jìng, bù zēng bù jiǎn
[10:22] shì gù kōng zhōng wú sè
[10:31] wú shòu xiǎng xíng shí
[10:51] wú yǎn ěr bí shé shēn yì
[11:01] wú sè shēng xiāng wèi chù fǎ
[11:14] wú yǎn jiè, nǎi zhì wú yì shí jiè
[11:29] wú wú míng, yì wú wú míng jǐn
[11:37] nǎi zhì wú lǎo sǐ, yì wú lǎo sǐ jǐn
[11:50] wú kǔ, jí, miè, dào
[12:03] wú zhì yì wú de
[12:14] yǐ wú suǒ de gù
[12:18] pú tí sà duǒ, yī bō rě bō luó mì duō gù
[12:27] xīn wú guà ài
[12:33] wú guà ài gù wú yǒu kǒng bù
[12:45] yuǎn lí diān dǎo mèng xiǎng, jiū jìng niè pán
[12:58] sān shì zhū fú
[13:07] yī bō rě bō luó mì duō gù
[13:13] dé ā nòu duō luó sān miǎo sān pú tí
[13:29] gù zhī bō rě bō luó mì duō, shì dà shén zhòu
[13:43] shì dà míng zhòu
[13:49] shì wú shàng zhòu
[13:53] shì wú děng děng zhòu
[14:05] néng chú yī qiè kǔ, zhēn shí bù xū
[14:20] gù shuō bō rě bō luó mì duō zhòu, jí shuō zhòu yuē:
[14:33] jiē dì! jiē dì! bō luó jiē dì! bō luó sēng jiē dì! pú tí sà pó hē!
[15:15] guān zì zài pú sà
[15:27] xíng shēn bō rě bō luó mì duō shí
[15:45] zhào jiàn wǔ yùn jiē kōng
[15:54] dù yī qiè kǔ è
[16:06] shè lì zǐ:
[16:10] sè bù yì kōng
[16:26] kōng bù yì sè
[16:40] sè jí shì kōng, kōng jí shì sè
[16:54] shòu xiǎng xíng shí yì fù rú shì
[17:11] shè lì zǐ, shì zhū fǎ kōng xiāng:
[17:23] bù shēng bù miè, bù gòu bù jìng, bù zēng bù jiǎn
[17:43] shì gù kōng zhōng wú sè
[17:52] wú shòu xiǎng xíng shí
[18:10] wú yǎn ěr bí shé shēn yì
[18:21] wú sè shēng xiāng wèi chù fǎ
[18:35] wú yǎn jiè, nǎi zhì wú yì shí jiè
[18:50] wú wú míng, yì wú wú míng jǐn
[18:57] nǎi zhì wú lǎo sǐ, yì wú lǎo sǐ jǐn
[19:10] wú kǔ, jí, miè, dào
[19:23] wú zhì yì wú de
[19:34] yǐ wú suǒ de gù
[19:39] pú tí sà duǒ, yī bō rě bō luó mì duō gù
[19:48] xīn wú guà ài
[19:54] wú guà ài gù, wú yǒu kǒng bù
[20:06] yuǎn lí diān dǎo mèng xiǎng, jiū jìng niè pán
[20:19] sān shì zhū fú
[20:28] yī bō rě bō luó mì duō gù
[20:33] dé ā nòu duō luó sān miǎo sān pú tí
[20:51] gù shuō bō rě bō luó mì duō, shì dà shén zhòu
[21:04] shì dà míng zhòu
[21:10] shì wú shàng zhòu
[21:14] shì wú děng děng zhòu
[21:25] néng chú yī qiè kǔ, zhēn shí bù xū
[21:40] gù shuō bō rě bō luó mì duō zhòu, jí shuō zhòu yuē:
[21:54] jiē dì! jiē dì! bō luó jiē dì! bō luó sēng jiē dì! pú tí sà pó hē!